Ṣaṇmukhī dhāraṇī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षण्मुखी धारणी

ṣaṇmukhī-dhāraṇī

oṃ namo buddhāya|| evaṃ mayā śrutam ekasmin samaye bhagavān śuddhāvāsopari-gaganatala-pratiṣṭhite sapta-ratna pravibha kta-vicitra-ratna-vyūhe mahā-maṇḍalamāḍe viharati sma|| asaṃ-khyeyena bodhi sa[t]tva-gaṇena sār(d)dhaṃ|| tatra khalu bhagavān bodhisa[t]tvān āmantrayate sma|| udgṛhṇīdhavaṃ yūyaṃ kulaputrā imāṃ ṣaṇmukhī-nāma-dhāraṇīṃ sarva-jagad-dhitārthaṃ|| tad-yatheyaṃ|| [1]

saṃsāre saṃsarato yo me kaścid duḥkhā nubhavaḥ sa mā bhūt sa rva samatā'pratisaṃvidita- lakṣa ṇaḥ| [2]

yaś ca me kaścil laukika-sampatti-sukhānubhavaḥ sa bhavatu sarva-sa[t]tva-sādhāraṇa-pa ribhogaḥ| [3]

yac ca me kiñcit pāpa-karm[ā]kuśala-mūlaṃ karmāvaraṇaṃ tan mā bhūd
apratideśanā nutta rayā pratideśanayā| [4]

yāni ca me māra-karmāṇi tāni mā bhūvann aparijñātāny anuttarayā parijñayā|[5]

yac ca me kiñcit pāramitopasaṃhi taṃ kuśala-mūlaṃ laukika-lokottaraṃ vā tad bhavatu sarva-sa[t]tvānām anuttara-jñānaṃ| [6]

yā ca me vimuktiḥ sā bhavatu sarva-sa[t]tva-vimokṣāya| mā ca me bhūt saṃsāre nirvāṇe prati-ṣṭhitatā|| tad-yathā|| oṃ kṣame kṣame| kṣānte kṣānte| dame dame| dānte dānte| bhadre bhadre|subhadre subhadre| candre candre| sucandre sucandre|
candra-kiraṇe| candra-va ti| tejo-vati| dhana-vati|dharma-vati|| brahma-vati| sarva-kleśa-viśodhani| sarvā-rtha-sādhani| sarvānartha-praśamani| paramārtha-sādhani|kāya-viśodhani| vā g-viśodhani| manaḥ-saṃśodhani svāhā|| yaḥ kaścit kulapu tro vā kuladuhitā vā imāṃ ṣaṇmukhī-nāma-dhāraṇīṃ triṣ-kṛtvā rātres triṣ-kṛtvā divasya cānuvar (t) tayiṣyati sa sarva-karmāṇi kṣepayitvā kṣīpram
anu ttarāṃ samyak-sambodhim abhisambhotsyate||

||idam avoc d bha gavān ātta-manās te ca bodhisa[t]tvā mahāsa[t]tvā bhagavato bhāṣitam abhyanandann iti||

|| ārya-ṣaṇmukhī-nāma-dhāraṇi samāptā||